Rječnik
Naučite pridjeve – marati

ईर्ष्याळू
ईर्ष्याळू स्त्री
īrṣyāḷū
īrṣyāḷū strī
ljubomoran
ljubomorna žena

प्रिय
प्रिय प्राणी
priya
priya prāṇī
nježan
nježni kućni ljubimci

मेघाच्छन्न
मेघाच्छन्न आकाश
mēghācchanna
mēghācchanna ākāśa
oblačno
oblačno nebo

सुरक्षित
सुरक्षित वस्त्र
surakṣita
surakṣita vastra
siguran
sigurna odjeća

काळा
काळी पोशाख
kāḷā
kāḷī pōśākha
crna
crna haljina

आजारी
आजारी महिला
ājārī
ājārī mahilā
bolestan
bolesna žena

कुरूप
कुरूप मुक्कामार
kurūpa
kurūpa mukkāmāra
ružan
ružni boksač

भयानक
भयानक अवस्था
bhayānaka
bhayānaka avasthā
strašan
strašna atmosfera

चांगला
चांगला प्रशंसक
cāṅgalā
cāṅgalā praśansaka
ugodno
ugodni obožavatelj

वैश्विक
वैश्विक जगव्यापार
vaiśvika
vaiśvika jagavyāpāra
globalno
globalno gospodarstvo

यशस्वी
यशस्वी विद्यार्थी
yaśasvī
yaśasvī vidyārthī
uspješan
uspješni studenti
